Pañcaviṃśatimaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

पञ्चविंशतिमः

25



221. yo śikṣamāṇu na upaiti kahiṃci śikṣāṃ

na ca śikṣakaṃ labhati nāpi ca śikṣadharmān|

śikṣā aśikṣa ubhayo avikalpamāno

yo śikṣate sa iha śikṣati buddhadharme||1||



222. yo bodhisattva imu jānati eva śikṣāṃ

na sa jātu śikṣavikalo bhavate duśīlo|

ārādhiteṣu iha śikṣati buddhadharmaṃ

śikṣātiśikṣakuśalo ti nirūpalambho||2||



223. śikṣantu eva vidu prajña prabhaṃkarāṇāṃ

notpadyate akuśalamapi ekacittam|

sūrye yathā gagani gacchati antarīkṣe

raśmīgate na sthihate purato'ndhakāram||3||



224. prajñāya pāramita śikṣita saṃskṛtānāṃ

sarveṣa pāramita bhontiha saṃgṛhītāḥ|

satkāyadṛṣṭi yatha ṣaṣṭi duve ca dṛṣṭī

antargatāstathami pāramitā bhavanti||4||



225. yatha jīvitendriya niruddhi ya kecidanye

bhontī niruddha pṛthu indriya yāvadasti|

emeva prajñacarite vidu uttamānāṃ

sarveta pāramita ukta ya saṃgṛhītā||5||



226. ye cāpi śrāvakaguṇā tatha pratyayānāṃ

sarveṣu bhonti vidu śikṣitu bodhisattvā|

no cāpi tatra sthihatāna spṛheti teṣā-

mayu śikṣitavyamati śikṣati etamartham||6||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ śikṣāparivarto nāma pañcaviṃśatimaḥ||